A Review Of bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे



 





೧೮

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः here

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page